Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 415
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३९४ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् परिणिव्वुतो । औपम्ये तावन्न घटते । किं कारणं? णत्थि अण्णो कोयि तसकायो, जधा देवलोके देवड्डी । तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं वरं । एवं तोव णत्थि कोइ अतसओ जेण तसा तसभूता वुच्चेज्जा । तादर्थेऽपि न घटते। कथं ? जात्यभेदात् यथा उदकं अभिन्नायामुदकजातौ अशीतं शीतीभवति, शीतं वा अशीतीभवति । किमेवं त्रसस्त्रसत्वेनाविगत एव सन् त्रसीभवति, त्रसीभूतश्च पुनस्त्रसीभवति? यस्माच्चैवं तस्माद्भूतशब्दो होढ एव, होढश्चाभ्याख्यानमित्यतो येऽपि प्रत्याख्येया तेऽपि अब्भाइक्खंति । कथं ? जो हि साधु साधुभूतं भणेज्जा तेण सो अब्भक्खातो, कथं णाम सो साधू साधुभूतो पुण असाधू साधूभूतं भणंतो तं साधुमब्भाइक्खंति, कस्स णं तं हेतुं ? कस्माद्धेतोः अब्भक्खा होति, जेण तसथावराणं पाणाणं अण्णोण्णं संकमणं अविरुद्धं । सत्यप्यविरोधे तसेसु उववण्णाणं थावराणं तं तसट्ठाणं अघत्तं अघातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसूववण्णाणं ठाणमेतं घत्तं, तदपि अणट्ठाए अघत्तं, अट्ठाए घत्तं, शेषं कण्ठ्यम् । जं च भणसि णागरओ मए ण घातेतव्वोत्ति तं गामंपि गतं यो घातेति तेण पच्चक्खाणं भग्गं भवति, एवं तसा मए ण घातेतव्वत्ति सो य थावरेत्तित्ताए गते घातेंतो तसथावरेण ॥३९४॥ १.ता-GI

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480