Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 425
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥४०४॥ (चू०)'इह खलु संतेगतिया मणुस्सा० ।' संखेज्जवासाउया कम्मभूमगा आयरिया असावगा। दंसणसावगा वुत्तपुव्वा । तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो आङ् मर्यादायां जावज्जीवाए उक्तं भवति । तेसिं च अगारीणं केइ पव्वइता। पच्छा सो ते जइवि पुव्वि अघकारिणो तधावि ण उद्दवेंति । कदाइ ते उप्पव्वएज्जा पच्छा पच्चक्खाणी जइवि उद्दवेति वरेण अण्णेण वा केणइ कारणेण तधावि तस्स तं पच्चक्खाणं ण भज्जति । उक्तो दृष्टान्तः । अयमर्थोपनयः-एवमेव समणोवासगस्सवि थावरेसु पाणेसु दंडो णिक्खित्तो । ते य थावरा कालं काऊण तसेसु उववज्जंति । पच्छा सो तमेव ण मारेति, जधा सो पच्चक्खाणी पव्वइतं संतं ण मारेति उप्पव्वइतं मारेति एवं सावओऽवि तसं तसीभूतं न मारेइ, पुणरवि थावरीभूतं मारेमाणोवि ण अपच्चक्खाणीति । से एवमाजाणधत्ति उवसंहारो गहितो । एवं च ज्ञायमाने च सम्मं णाणं पडिवण्णं भवति। एवं ताव जेसु पच्चक्खाणं करेति तेषु कर्मभूतेषु विधिरुक्तः । इदानीं प्रत्याख्यानिनो गृह्यन्ते । ते च पूर्वमप्रत्याख्यानीभूत्वा पश्चात्प्रत्याख्यान्ति, पच्छा पुणरवि अपच्चक्खाणं भवति ॥८५४।। तं जधा ॥४०४॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480