Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 428
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ४०७ ॥ | परि० एतं मम 'अर्जनरक्षणादिसमुत्थं भवन्निमित्तमेव दुक्खमुत्थितं मा बाधते, तद्भवंत एव प्रत्यापिबन्तु । स्याद् | अचेतनत्वात्, कामभोगानामामन्त्रणम् । उक्तो अगारः । दृष्टान्त उच्यते । स्यात्कि पृथक्सूत्रीकरणं ? उच्यते, दंडणिक्खेवो वुत्तो बिति तु दंडे णिक्खित्ते संभुजतिकामो दरिसितो। अधवा समणोवासगा अधिकृता । तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउत्थियदेवताणि वा । साधुणा ते दूरतो वज्जेतव्वत्ति काऊणं ते उट्ठितेवि ण पच्चक्खावेस्सति |इत्यतः पृथक्सूत्रीकरणम् ॥८५५ ॥ (मू०) भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा - आउसंतो णियंठा ! इह खलु परिव्वाया वा परिव्वाइयाओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मसवणवत्तियं उवसंकमेज्जा ? हंता उवसंकमेज्जा । किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । तं चेव जाव उवद्वावेत्तए । किं ते तहप्पगारा कप्पंति संभुज्जित्तए ? हंता कप्पंति । ते णं एयारूवेणं विहारेणं विहरमाणा तहेव जाव | वएज्जा । ते णं तहप्पगारा कप्पंति संभुज्जित्तए ? नो तिणट्ठे समट्ठे, सेज्जेसे जीवे जे परेणं नो कप्पति १. अर्जनरक्खणादिसमुत्थ- GI द्वितीयश्रुतस्कन्धे सप्तम मध्ययनम् ॥ ४०७ ॥

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480