Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 417
________________ श्रीसूत्रकृताङ्ग चूर्णिः ।। ३९६ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् गवेषित्वात् । कतरे तुब्भे वदध तसपाणा ट्क कंठो। 'सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-जे तुब्भे वयध तसभूता पाणा तसभूता पाणा ते वयं वदामो तसा पाणा तसा पाणा' एते तसा विज्जते । तसा य तसभूता य, यद्यप्येक: भूतशब्दोऽधिकः तस्याप्यर्थः भवतो न भवतीत्यतो तुल्या। एकाश्रयत्वात् एगट्ठा । सुखं सुखोच्चारणात् । सूपनीततराप्येवं उपनीयतरा । तसा पाणा। अर्थमुपनयतीत्युपनीतं भवति । किं सुखतरं तसभूताभिधानेन । । अत्थो वण्णिज्जति ? गम्यत इत्यर्थः । तसाभिधानेन सुखतरं उवणिज्जति, भूतसद्दो पुण औपम्ये तदर्थे च वर्त्तते ।। तदर्थे तावत् जम्हा भूतो भवति भविस्सति तम्हा भूते । अथवा सीतीभूते परिणिव्वुडे य, तम्हा उसिणे उसिणभूते | जाते आवि होत्था । औपम्येऽपि स देवलोकभूते । स एवं द्विधा भूतशब्दो वर्त्तते । अप्येवं संमोहं जनयति न तु | निण्णयं । कथं ? न हि कश्चित्त्रसतुल्योऽन्यः कायोऽस्ति जेण तसभूता वच्चेज्ज । परिशेषात् तादर्थ्य एव घटते। तादर्थेऽपि च भूतशब्दमन्तरेणापि स एवार्थः । क्रुश्यति परि समन्तात् 'क्रुश आह्वाने' (पा.धा.भ्वादि ८८१) निंदध आक्रोशत इत्यर्थः । नयनशीलो नेयाउओ मोक्षं नयतीत्यर्थः, अभिमुखं नंदध प्रशंसत इत्यर्थः । अयंपि भे ॥३९६ ॥ १. आउसंतो उदगा ! जे तुब्भे वयह तसभूता पाणा तसभूता पाणा ते वयं वयामो तसा पाणा तसा पाणा-मूले।

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480