Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चूर्णिः ॥ ४०० ॥
सप्तम
'आउअं च णं पलिक्खीणं भवति तसकायट्ठितीए वा ते ततो आउअं विप्पजहित्ता तिण्हं थावराणं अण्णतरेसूववज्जंति, थावरावि वुच्चंति संभारकडेण ।' उदिज्जमाने उदीर्णे इत्यर्थः । णामं च णं तधेव
द्वितीय
श्रुतस्कन्धे अपलिक्खीणे दो आदेसा । 'ते ततो आउअं विप्पजहित्ता' लोगोत्ति । ते तसा ते पाणावि । अपि पदार्थादिषु ।। पाणावि भूता जाव सत्तावि । एवं ताणं चत्तारि णामाणि अविशिष्टानि तसेसु थावरेसु वटुंति । इदं तु विशिष्टं तसा मध्ययनम् वुच्चंति। 'महाकाय'त्ति । प्राधान्येनाहिगतं तीर्थकरवैक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैकियं प्रतीत्य योजनशतसहस्रम् । चिरद्वितीयं तेत्तीसं सागरोवमाई ॥८५१।। | (मू०)सवायं उदए पेढालपुत्ते भगवं गोयम एवं वदासी-आउसंतो गोतमा ! नत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरए वि दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि पाणा थावरत्ताए पच्चायंति, थावरकायातो विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, तेसिं च णं ॥४०० ।। थावरकायंसि उववन्नाणं ठाणमेयं घत्तं । (सूत्र ८५२)

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480