Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ४०१ ॥
(चू०) 'संवायं उदए भगवं गोतमं० ।' आउसंतो ! गोतमा ! नत्थि से केयि जाव सव्वपाणेहिं से दंडो णिक्खित्तो । स्यात् को हेतुः ? उच्यते- 'संसारिया खलु' खलु विशेषणे । संसारिया एव संसरति । ण तु सिद्धा इत्यर्थः । अविरुद्धः संक्रम इति कृत्वा । सव्वेवि तसा थावरकाए उववण्णा । तेसिं च सव्वेसिं तसपाणाणं स्थावरेसूववण्णाणं ठाणमेयं घत्तं जं तसपाणा एव सव्वे तसा थावरा होज्जा, थावरा वा तसा होज्जत्ति । ततो सावओ कतरे ते तसा जेसु संजतो होज्जा ? ||८५२ ॥
( मू० ) सवायं भगवं गोयमे उदगं पेढालपुत्तं एवं वदासी - णो खलु आउसो ! अस्माकं वत्तव्वएणं, तुब्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जंमि समणोवासगस्स सव्वपाणेहिं सव्वभूतेहिं सव्वजीवेहिं सव्वसत्तेहिं दंडे निक्खित्ते, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववज्जंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं १. सवायं उदए पेढालपुत्ते भगवं गोयमं- मूले।
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
॥ ४०१ ॥

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480