Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 418
________________ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् देशे। दर्शनं दृष्टिा देश: उपदेशो मार्गः । स्वसिद्धान्तख्यापनार्थमित्यर्थः । किञ्चान्यत्-जं तुब्भे भणह तसभूएहिं श्रीसूत्रकृताङ्ग-स्त्र पाणेहिं णिक्खिप्प दंडंति तं समयविरुद्धं ॥८४९।। चूर्णिः ॥ ३९७॥ कहं? - (मू०) भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-नो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति-नन्नत्थ अभिजोएणं गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवति । (सूत्र ८५०) (च०) भगवं च उदाहु संति एगतिया पुरिसा भवन्ति ।' गब्भवक्कंतिया संखेज्जवासाउया आयरिया वुत्तपुव्वत्ति अतीतकालो गहितो। एगग्गहणेण वट्टमाणोवि गहितो अणागतोवि । अतीतग्गहणं तु अनादिसिद्धमार्ग ॥३९७॥ १. भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति-मूले।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480