________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥५६॥
| तं कृतं । एवं खलु से[सं] (स)कारणं ॥६६४।।
द्वितीय(मू०) से बेमि-पाईणं वा ४ जे तसथावरा पाणा ते एवं संघायमावज्जंति, ते एवं परियागमावज्जंति,
श्रुतस्कन्धे | ते एवं विवेगमावज्जंति, ते एवं विहाणमागच्छंति, ते एवं संगइयंति, उवेहाए णो एयं विप्पडिवेदेति, तंत्र प्रथम| जहा-किरिया ति वा जावणिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई
मध्ययनम् कामभोगाइं समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाते णियइवाइए त्ति आहिए । (सूत्र
६६५)
(चू०) एवं विप्पडिवेदेति-इह खलु पाइणं वा एक जे तसा थावरा पाणा ते एवं संघातमागच्छंति । केण संघायमागच्छंति? सरीरेण, परिजातबालकौमारयौवनमध्यमस्थविरान्तः पर्यायभेदः परिअगः परिआगः, त एवंविधेणेव शरीरेण बालादिपज्जवे विवेगो पृथक्करणमित्यर्थः । त एवंविधा विधिविधानं, तच्चैवं-संघातपरियागवि[वा] (वे)गा १. से बेमि पाइणं...-मूले । २. तसथावरा-मूले । ३. संघायमावज्जंति-मूले। ४. परिबाल.......A,B,C,D.E,FGH.II