Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३८९ ॥
| पच्चक्खावेन्ता धिज्जादिता भवंति श्रावकाः । मृषावादवादित्वाच्चातिचरन्ति स्वां मृषावादवेरमणप्रतिज्ञां । श्रावकस्यापि साधू पच्चक्खंतओ परो । तेण परेण अप्पणो पच्चक्खावेमाणा असर्वकालत्वात् त्रसानां अतिचरन्ति स्वां प्रतिज्ञां ।
द्वितीय
श्रुतस्कन्धे यथा वयं त्रसेभ्यो विरता इति। अप्पाणं साधुं च पच्चक्खायंतयं विसंवादयन्ति। 'कस्सणं तं हेतुं' ति कस्माद्धेतोरित्युक्तं ।
सप्तमभवति । संसारित्वात्सर्वजीवानामिति हेतुः खल्विति विशेषणे। किं विशिनष्टि? न कश्चित्संसारी जीवोऽस्ति जो हि। मध्ययनम् | तासु तासु गतिसु न संसरति । थावरावि त्रिप्रकारा: त्रिप्रकारेष्वेव त्रसेषूपपद्यन्ते। वसा अपि त्रिप्रकाराः त्रिप्रकारेष्वेव | स्थावरेषूपपद्यन्ते । थावरा पाणा विप्पमुच्चमाणा केयि थावरा । थावरत्ता ये कालं किच्चा तसकायंसि उववज्जेज्ज। | ततो सावगस्स तं थावरट्ठाणं अघत्तं भवति, जतो सावगेण तसाणं पच्चक्खातंति, घातनीयं घात्यं वा घत्तं । दोच्चेव एताई। संसारिजीवट्ठाणाई, तसट्ठाणं थावरट्ठाणं च । तं च तसट्ठाणं सावगस्स स्थूलत्वात् प्राणातिपातस्य | तीव्राध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच्च अघत्तं । स्थावरट्ठाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां धत्तं । दृष्टान्तो | नागरकवधनिवृत्तिवत्, यथा कश्चिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात् तदा
१॥३८९॥ तत्कि प्रत्याख्यानं न भग्नं भवति? जो तसे पच्चक्खाति मए ण मारेतव्वत्ति सो जता ते थावरगतत्ति तदा किं तं

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480