________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१४१॥
से एगतिओ गोघातगभावं पडिसंधाय गोणं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ११ ।
से एगतिओ गोपालगभावं पडिसंधाय तमेव गोणं वा परिजविय परिजविय हंता जाव उवक्खाइत्ता | भवति १२।
से एगतिओ सोवणियभावं पडिसंधाय सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति १३।
से एगतिओ सोवणियंतियभावं पडिसंधाय मणुस्सं वा अन्नयरं वा तसं पाणं हंता आहारेति, इति से महता पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति १४ । ( सूत्र ७०९) (चू०) 'सो एगतिओ०' ( ) त्ति कोइ णिसंसो आतहेतुं वा जाव परिवारहेतुं वा अण्णं वा किंची
१४१ ॥
|१. से एगतिओ-मूले । २. परिवारहेउं वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए-मूले।