________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ १४० ॥
से एगतिओ उरब्भयभावं पडिसंधाय उरब्धं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ६ । एसो अभिलावो सव्वत्थ ।
से एगतिओ सोयरियभावं पडिसंधाय महिसं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ७ ।
से एगतिओ वागुरियभावं पडिसंधाय मिगं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ८ ।
गतिओ साउणयभावं पडिसंधाय सउणि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता
भवति ९ ।
से एगतिओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता जाव उवक्खा भवति १० ।
Coscescc0000066666666ch
द्वितीय
श्रुतस्कन्धे
द्वितीयमध्ययनम्
॥ १४० ॥