________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २५५ ॥
श्रुतस्कन्धे चतुर्थ
मध्ययनम्
इमेण वा इमेण वा, से य तेणं पुढविकाएणं किच्चं करेइ वा कारवेइ वा, से य तातो पुढविकायातो
असंजयअविरयअपडिहयपच्चक्खायपावकम्मे यावि भवति, एवं जाव तसकायातो त्ति भाणियव्वं । से 4
एगतिओ छहिंजीवनिकाएहिं किच्चं करेति विकारवेति वि, तस्सणं एवं भवति-एवं खलु छहिंजीवनिकाएहिं किच्चं करेमि वि कारवेमि वि, णो चेव णं से एवं भवति-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेति वि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअपडिहयपच्चक्खायपावकम्मे, तं०पाणातिवाते जाव मिच्छादसणसल्ले, एस खलु भगवता अक्खाते असंजते अविरते अपडिहयपच्चक्खाय| पावकम्मे सुविणमवि अपस्सतो पावे य कम्मे से कज्जति, से तं सण्णिदिटुंते ।
[२] से किं तं असण्णिदिटुंते ? असण्णिदिटुंते जे इमे असण्णिणो पाणा, तं०-पुढविकाइया जाव वणस्सतिकाइया छट्ठा वेगतिया तसा पाणा, जेसिंणो तक्का ति वा सण्णा ति वा पण्णा इ वा मणो ति वा वई ति वा सयं वा करणाए अण्णेहिं वा कारवेत्तए करेंतं वा समणुजाणित्तए ते वि णं बाला सव्वेसिं | पाणाणं जाव सव्वेसिं सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिता निच्चं
।। २५५ ॥