________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्थे प्रथममध्ययनम्
तथा उक्तं 'चरणकरणस्स सारो भिक्खायरिया० ।'( ) संमं उट्ठिता समुट्ठिता । 'सतोवि एगे णातयो', पुव्वावरसंसट्ठा णातयो । कामभोगोवकारी उवकरणं, ताणि चेव खेत्तवत्थुहिरण्णसुवण्णादीणि च ॥६६७॥
(मू०) जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्टिता पुव्वामेव तेहिंणातं भवति, तं जहा-इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं विप्पडिवेदेति, तं जहा-खेत्तं मे, वत्थं मे, हिरण्णं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसं मे, विपुल-धण-कणग-रयणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्त-रयण-संतसार-सावतेयं मे, सद्दा मे, रूवा मे, गंधा मे, रसा मे, | फासा मे, एते खलु मे कामभोगा, अहमवि एतेसिं । (सूत्र ६६८)
(च०) जे ते सती वा असती वा।' सतित्ति अत्थि से णातयो जहा भरहस्स, असतित्ति णत्थि से णातयो। अहवा नास्य नाताः सन्ति अणातयो-अणातगा से णत्थि, किंतु अण्णेसि उ परिचिन्तगा भिच्चा। अत्थि उवकरणं ।। १. सतो वा वि-मूले । २. जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय-मूले । ३. नाती-J, ताता:-F, ततः-11 ४. अस्थि-J1५. अण्णे मिउA.B.C.D.E.FGHII
॥६१ ॥