________________
श्रीसूत्रकृताङ्गचूर्णि:
।। ७५ ।।
से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिज्जमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिज्जमाणस्स वा परिताविज्जमाणस्स वा किलामिज्जमाणस्स वा उद्दविज्जमाणस्स वा जाव लोमुक्खणणमातमवि हिंसाकरं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सत्ता दंडेण वा जाव कवालेण वा आउडिज्जमाणा वा हम्ममाणा वा तज्जिज्जमाणा वा ताडिज्जमाणा वा परियाविज्जमाणा वा किलामिज्जमाणा वा उद्दविज्जमाणा वा जाव लोमुक्खणणमातमवि हिंसाकरं दुक्खं भयं पडिसंवेदेति । एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा, ण अज्जावेयव्वा, ण परिघेत्तव्वा, न परितावेयव्वा ण उद्दवेयव्वा । ( सूत्र ६७९ )
(चू० ) 'तत्थ भगवता छज्जीवणिकाय० । उक्तं च- 'पुव्वभणितं तु जं भणति तत्थ० ।' ( ) ते कहं रक्खितव्वा ? अंतोधम्मेण । कहं अंतोधम्मं भवति ? से जहाणामए मम अस्सातं दण्डेण आउडिज्जमाणस्स । आउडिज्जइ खीलओ । जहा सीसे हम्मइ खीलगो तहा सकण्णे आउडिज्जति, हम्मति । तज्जणं वायाए । आउडिज्जति १. तत्थ खलु भगवता छज्जीवणिकाया-मूले। २. वायणाए मूले।
२
द्वितीय
श्रुतस्कन्धे
प्रथम
मध्ययनम्
।। ७५ ।।