Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 71
________________ ६८ परिशिष्ट । विचित्रकूटो गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥४॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिभो नृपः । वैरिवर्गः समुद्रो हि येन पीतः क्षणात्क्षितौ ॥५॥ [त]त्पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः सङ्ग्रामसिंहोऽस्य सङ्ग्रामविजयी नृपः ॥६॥ तत्पट्ट भूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ७ ।। इतश्च गोपाह्यगिरौ गरिष्ठः श्रीबप्पभट्टीप्रतिबोधितश्च । श्रीआमराजोऽजनि तस्य पत्नी काचित्बभूव व्यवहारिपुत्री ॥८॥ तत्कुक्षिजाता: किलराजकोष्ठागाराहगोत्रे सुकृतैकपात्रे । श्रीओशवंशे विशदे विशाले तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः ॥९॥ श्रीसारणदेवनामा तत्पुत्रो रामदेवनामाऽभूत् । लक्ष्मीसिंहः पुत्रो(त्रस्)तत्पुत्रो भुवनपालाख्यः ॥१०॥ श्रीभोजराजपुत्रो ठक्कुरसिंहाख्य एव तत्पुत्रः । घेताकस्तत्पुत्रो नरसिंहस्तत्सु..... तत्पुत्रस्तोलाख्यः पत्नी तस्याः (तस्य) प्रभूतकुलजाता । तारादेऽपरनाम्नी लीलूः पुण्यप्रभापूर्णा ॥१२॥ तत्कुक्षिसमुद्भुताः ष[ट्] पुत्रा[:] कल्पपादपाकाराः । [धर्मा]नुष्ठानपराः श्रीव(म)न्तः श्रीकृतोऽन्येषाम् ॥१३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114