________________
१०९
२१ सं० १४०७ व० पीरोजराज्यं व० ३८ । २२ सं० १४४५ व० बूवकराज्यं व० १ । २३ सं० १४४६ व० तुगलकराज्यं व० १ । २४ सं० १४४७ व० महिमुंदराज्यं व० १ । देशे देशे यवनाः ।
*
*
*
अथ गूर्जरात्रायां सुरत्राणाः । १ सं. १४३० व० मुजफ्फर राज्यं व० २४ । मलमले जाति सदूमलिकः । उज्जहेल । मुजफ्फर । इति नामत्रयेण विख्यातः। पूर्वोपकारिपीरोजशाहिना गूर्जरात्राराज्यं दत्तं ।
२. सं. १४५४ व० अहिमदराज्यं व० ३२ । संवत् १४६८ वर्षे वैशाख वदि ७ रवौ पुष्ये अहिमदावादस्थापना ।
३. सं० १४८५ व० महिमुंदराज्यं व० २१ । ४. सं० १५०७ व० कुतुबदीनराज्यं व० ८ मास ११ ।
५. सं० १५१५ व० महिमुंदवेगडुराज्यं व० ५२ । पावकाचलजीर्णदुर्गौ गृहीतौ ।
६. सं० १५६७ व० मुजफ्फरराज्यं व० १५, मास ७, दिन
४।
७. सं० १५८२ व० शकंदरराज्यं मास २, दिन ७ । चैत्र शु० ३ दिने राज्यं ।
८. सं० १५८२ व० महिमुंदराज्यं मास २, दिन ११ । ज्येष्ठ व० ६, भृगौ राज्यं ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org