SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०९ २१ सं० १४०७ व० पीरोजराज्यं व० ३८ । २२ सं० १४४५ व० बूवकराज्यं व० १ । २३ सं० १४४६ व० तुगलकराज्यं व० १ । २४ सं० १४४७ व० महिमुंदराज्यं व० १ । देशे देशे यवनाः । * * * अथ गूर्जरात्रायां सुरत्राणाः । १ सं. १४३० व० मुजफ्फर राज्यं व० २४ । मलमले जाति सदूमलिकः । उज्जहेल । मुजफ्फर । इति नामत्रयेण विख्यातः। पूर्वोपकारिपीरोजशाहिना गूर्जरात्राराज्यं दत्तं । २. सं. १४५४ व० अहिमदराज्यं व० ३२ । संवत् १४६८ वर्षे वैशाख वदि ७ रवौ पुष्ये अहिमदावादस्थापना । ३. सं० १४८५ व० महिमुंदराज्यं व० २१ । ४. सं० १५०७ व० कुतुबदीनराज्यं व० ८ मास ११ । ५. सं० १५१५ व० महिमुंदवेगडुराज्यं व० ५२ । पावकाचलजीर्णदुर्गौ गृहीतौ । ६. सं० १५६७ व० मुजफ्फरराज्यं व० १५, मास ७, दिन ४। ७. सं० १५८२ व० शकंदरराज्यं मास २, दिन ७ । चैत्र शु० ३ दिने राज्यं । ८. सं० १५८२ व० महिमुंदराज्यं मास २, दिन ११ । ज्येष्ठ व० ६, भृगौ राज्यं । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy