Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
१०५
राजावली-कोष्टकम् ।
संवत् ८०२ वर्षे वैशाख सुदि ३ रवौ रोहिणी-तात्कालिकमृगशिरनक्षत्रे, वृषस्थे चन्द्रे, साध्ये योगे, गरकरणे, सिंहलग्ने वहमाने, मध्याह्नसमये अणहिल्लपुरस्य शिलानिवेशः । तस्यायुर्बद्धः । वर्ष-२५००, मास ७, दिन ९, घडी ४४ ॥ इति ॥
अथ चापोत्कटवंशानुक्रमः१ संवत् ८०२ वर्षे वनराजराज्याभिषेकः पत्तने । राज्यं ६० वर्षं यावत् ।
२ सं०८६२ व० योगराजराज्या० रा० ३५ व० । ३ सं० ८९७ व० क्षेमराजराज्या० रा० २५ व० । ४ सं० ९२२ व० भूयडराज्या० रा० २९ व० । ५ सं० ९५१ व० वैरिसिंहराज्या० रा० २५ व० । ६ सं० ९७६ व० रत्नादित्यराज्या० रा० १५ व० । ७ सं० ९९१ व० सामन्तसिंहराज्या० रा० ७ व० । एवं १९६ वर्षमध्ये चापोत्कटवंशे ७ राजानः । ततश्चौलुक्यवंशे लोकप्रसिद्ध सोलंकीवंशे राज्यं गतं तदनुक्रमेण नृपावली१ सं० ९९८ व० वृद्धमूलराजराज्या० रा० ५५ व० । २ सं० १०५३ व० चामुण्डराजराज्या० रा० १३ व० ।
३ सं० १०६६ व० वल्लभराज (जगज्जंपन इत्यपरनामा) राज्या० रा०६ मासं ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114