Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
१०६
____ ४ सं० १०६६ व० दुर्लभराज (वल्लभराजावरजः) राज्या० रा० ११ वर्ष-६ मासं यावत् ।
५ सं० १०७८ व० भीमराजराज्या० रा० ४२ व० । अयं दुर्लभराज्ञो भ्रातृजः । धाराधीशभोजनृपजेता । मयणसरः (कारकः) । अस्मिन् राज्ये विमलो दण्डाधिपो जातः ।
६ सं० ११२ व० कर्णराज्या० रा० ३ व० । मीणलदेवी भार्या ।
७ सं० ११९९ व० कुमारपालराज्या० रा० ३१ व० । अस्मिन् राज्ये हेमसूरिर्जातः । तेषां सं० ११४५ कार्तिक शुक्ल १५ रात्रौ जन्म, ११५० व्रतं, ११६६ सूरिपदम् ।
९ सं० १२३० व० अजयपालराज्या० रा० ३० व० । अजयपालसूतौ लघुमूल-भीमौ । अत्र बहवो विसंवादा दृश्यन्ते । अस्माभिस्तु कीर्तिकौमुद्यनुसारेण लिखितम् । १० सं० १२६६ (?) व० लघुमूलराज्या० रा० ८ व० । ११ सं० १२७४ व० लघुभीमराज्या० रा० .... । एवं २७६ वर्षमध्ये ११ चौलुक्यराजानः ।
अथ वाघेलावंशे-आनजी । मूलजी । सीहरणु । वस्तुपालादिभिः स्थापितो वीरधवलो नृपो जातः ।
१ सं० १२८२ व० वीरधवलराज्या० रा० १२ वर्ष ६ मासं २ सं० १२९४ व० वीसलदेवराज्या० रा० ३४ वर्ष, ६ मास
१० दिनं यावत् । तत्समये जगडूसा जातः ।। * चौलुख्यवंश एव शाखान्तरोद्गतो धवलसुतोऽर्णोराजः १, तत्सुतो लावण्यप्रसादः २, तत्सुतो वीरधवलः ३ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 107 108 109 110 111 112 113 114