SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०५ राजावली-कोष्टकम् । संवत् ८०२ वर्षे वैशाख सुदि ३ रवौ रोहिणी-तात्कालिकमृगशिरनक्षत्रे, वृषस्थे चन्द्रे, साध्ये योगे, गरकरणे, सिंहलग्ने वहमाने, मध्याह्नसमये अणहिल्लपुरस्य शिलानिवेशः । तस्यायुर्बद्धः । वर्ष-२५००, मास ७, दिन ९, घडी ४४ ॥ इति ॥ अथ चापोत्कटवंशानुक्रमः१ संवत् ८०२ वर्षे वनराजराज्याभिषेकः पत्तने । राज्यं ६० वर्षं यावत् । २ सं०८६२ व० योगराजराज्या० रा० ३५ व० । ३ सं० ८९७ व० क्षेमराजराज्या० रा० २५ व० । ४ सं० ९२२ व० भूयडराज्या० रा० २९ व० । ५ सं० ९५१ व० वैरिसिंहराज्या० रा० २५ व० । ६ सं० ९७६ व० रत्नादित्यराज्या० रा० १५ व० । ७ सं० ९९१ व० सामन्तसिंहराज्या० रा० ७ व० । एवं १९६ वर्षमध्ये चापोत्कटवंशे ७ राजानः । ततश्चौलुक्यवंशे लोकप्रसिद्ध सोलंकीवंशे राज्यं गतं तदनुक्रमेण नृपावली१ सं० ९९८ व० वृद्धमूलराजराज्या० रा० ५५ व० । २ सं० १०५३ व० चामुण्डराजराज्या० रा० १३ व० । ३ सं० १०६६ व० वल्लभराज (जगज्जंपन इत्यपरनामा) राज्या० रा०६ मासं । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy