Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
१०३ योग्यान्नपानवसनोपकरणभैषज्यपुस्तकादीनाम् । दानैर्मुमुक्षुवर्ग समपूपुजदेष नित्यमपि भक्तः ॥१५९॥ आबालात्पशुपालं यावत्सर्वो जनोऽन्नवसनाद्यैः । सम्भावितो हि नामग्राहं कर्मेण विशदेन ॥१६०॥ इत्थं सर्वजनान् विशालहृदयः सन्तोष्य कर्माभिधः सङ्केशो विससर्ज सज्जनगुणैः सर्वैः सदा भ्राजितः । स्वे स्वे निवृत्त सङ्गमाय पुनरप्यामन्त्र्य तस्थौ स्वयं कर्तुं कार्यमिहावशिष्टमनघं घस्रान् कियन्तोऽपि च ॥१६१॥ एकैकस्य जनस्य दर्शनमभून्मुद्राशतेनैकशः तत्रापि क्षणमेकमेव भगवन्मूर्तेः सुभद्राचले । श्रीकर्मेण धनं विनापि जनताकोटे शं कारिता यात्रा तत्र सुवर्णशैलमपरं दत्त्वात्मना भूभुजे ॥१६२॥ शेषोदितान् कर्ममहेभ्यपुण्यराशीन् लिखत्यर्जुनकः खपत्रे । समस्तरत्नाकरजै रसैश्चेत्तथाप्यनन्ता लिखितावशिष्टाः ॥१६३॥ आज्ञां श्रीविनयादिमण्डनगुरोधृत्वोत्तमाङ्गे शुभां तच्छिष्यस्तु विवेकधीरविबुधो नित्यं विधेयोऽकरोत् । श्रीकर्माभिधसङ्घनायककृतोद्धारप्रशिस्तं बुधैर्वाच्यैषा रभसोत्थदोषकणिका उत्सार्य निर्मत्सरैः ॥१६४॥ एतत्प्रबन्धनिर्माणे यन्मया पुण्यमर्जितम् । सम्यग्रत्नत्रयावाप्तिस्तेनैवास्तु भवे भवे ॥१६५॥ यावच्छ्रीविमलाचलः सुरनरश्रेणीभिरभ्यर्चितः क्षोणीमण्डलमण्डनं विजयतेऽभीष्टार्थसंसाधकः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114