Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 104
________________ १०१ शत्रुञ्जयतीर्थोद्धारप्रबन्धे सौवर्णेऽत्र च कलशे दण्डं संस्थापयाम्बभूवासौ । शिवनगरशुद्धदण्डं मणिगणखचितं ध्वजोपेतम् ॥१४१॥ सङ्गाधिपत्यतिलकं भाले कर्मस्य विजयतिलकमिव । विद्यामण्डनसूरिभिरकारि वंश्योदयायैव ॥१४२॥ इन्द्रमालपरिधानादिकं किञ्चिद्व्ययास्पदम् । तन्नासीद्यन्न कर्मेणाराधितं दानशालिना ॥१४३॥ नीराजनरथचमरछत्रोल्लोचासनानि कलशाश्च । तेन ग्रामारमोघर्थाश्चैत्योपयोगिनो न्यस्ताः ॥१४४॥ उदयादारभ्याह्नोऽस्तं यावत्कर्मसाधुसदनेऽभूत् । अनिवारितान्नदत्तिः प्रतिदिनमखिलाङ्गिनां प्रीत्या ॥१४५॥ पदे पदे याचितारोऽयाचितारश्च सत्कृताः । द्रव्यकोटीरलभत तदैकैकोऽपि मार्गणः ॥१४६॥ गजरथतुरगाणां स्वर्णभूषान्वितानामददत स शतानि प्रीतिमान् याचकेभ्यः । धनवसनसुवर्णश्वेतसद्रनभूषादिकमपरमनिन्द्यं लक्षकोटिप्रमं च ॥१४७॥ विररामाऽगर्जत्सन् दानासारान्न कर्मपर्जन्यः । याचकचातकलोको वितृष्ण आजीवितं जातः ॥१४८॥ कार्पितघनजातं कियदादातुं वनीपकाः सेकुः । बहुरूपिणीं च विद्यां विधिं ययाचुस्तदा केऽपि ॥१४९।। कं विहाय स्थितः कल्पः कर्मदानविनिर्जितः । बलिः स्वरविपर्यासमभजत् ह्रीतमानसः ॥१५०॥ १. विरराम दानसमरे न कर्मशूरो दरिद्रवाटीभ्यः । ता अनिहत्य स्वशरैरविमोच्य च तद्गृहीतवन्द्याली: ॥४७॥ इति पाठान्तरे । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114