Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 97
________________ द्वितीय उल्लासः । "चिराद् दृष्टोऽसि शैलेन्द्र ! कल्पद्रुरिव कामदः । दर्शनस्पर्शनाभ्यां हि पापव्यापहरः परः ॥ ७० ॥ कल्पादौ हि न सङ्कल्पो ममाल्यैहिककामदे | ऐहिकामुष्मिक सुखयच्छके त्वयि वीक्षिते ॥ ७१ ॥ स्वर्गादिसौख्यनिःश्रेणिर्दुर्गत्योकोदृढार्गला । चिरं जय ! गिरीन्द्र ! त्वं परमं पुण्यमन्दिरम् ॥७२॥ चिन्तामण्यादिवस्तूनि न मुञ्चन्ति तवाश्रयम् । यदर्थं क्लिश्यते लोकैराराधनपरैश्चिरम् ॥७३॥ प्रदेशे हि तवैकैकेऽनन्ताः सिद्धाः प्रतिष्ठिताः । न विद्यते परं त्वत्तः पुण्यक्षेत्रं त्रिविष्टपे ॥ ७४ ॥ अस्तु वा प्रतिमा मास्तु केवलस्त्वं नगाधिपः । भिनस्त्येनांसि लोकानां दर्शनात्स्पर्शनादपि ॥ ७५ ॥ जिनः सीमन्धरो मत्त्र्त्यान् भारतान् वर्णयत्यलम् । त्वां विहाय बुधा: प्राहुः कारणं तत्र नापरम् " ॥ ७६ ॥ इति स्तुत्वाञ्जलिं बद्ध्वा पुनर्नत्वाऽग्रतोऽचलत् । अकल्पयदसौ वासं पद्यामादिपुरस्य च ॥७७॥ म्लेच्छस्वभावाच्च मयादखानः कालुष्यमन्तर्भृशमादधानः । सौराष्ट्रभुक् स्वप्रभुशासनात्तु नालं निषेद्धुं करमाय जज्ञे ॥७८॥ श्रीगूर्जरवंशीयै रविराज - नृसिंहवीरवर्यैश्च । कर्मस्य धर्मकृत्ये बहुधा साहाय्यमत्र कृतम् ॥ ७९ ॥ ९४ १. आदिपुरपद्यां हि सूत्रधारादीनां सुखार्थं, ततश्च जनसमूहे मिलिते जलादिसौलभ्यार्थं पादलिप्ते स्थितः । तदपेक्षया 'पादलिप्ताख्यसत्पुरे' इति पाठः । २. बाधरशासनात् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114