Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 99
________________ द्वितीय उल्लासः । कर्मेणावर्जितास्ते तु सूत्रधारास्तथा यथा । चक्रुर्मासविधेयानि कार्याणि दशभिर्दिनैः ॥११॥ प्रतिमावयवानां तैर्विभागा वास्तुदर्शिताः । यथास्थानं समुत्कीर्णश्चतुरस्राकृतिस्थितेः ॥१२॥ अपराजितशास्त्रोक्तालालक्षणलक्षितः । उत्तुङ्ग आयकुशलैः प्रासादो विदधेऽद्भुतः ॥१३॥ क्रमेण च सुनिष्पन्नप्रायास्तु प्रतिमास्तथा । मुहूर्त्तनिर्णयः कर्तुमारेभे शास्त्रकोविदः ॥१४॥ मुनयो वाचनाचार्या विबुधा अपि पाठकाः । सूरयो गणयोऽनेके देवतादेशशालिनः ॥१५॥ गणकाश्च निमित्तज्ञा ज्ञानविज्ञानकोविदाः । सर्वतोऽपि समाहूताश्चक्रुस्ते दिननिर्णयम् ॥१६॥(युग्मम्) वैशाखमासेऽसितषष्ठिकायां वारे रवौ भे श्रवणाभिधे च । इदं मुहूर्तं जिनराजमूर्तेः संस्थापनाया उदयाय वोऽस्तु ॥१७॥ इति वाक्यावसाने तान् समभ्यर्च्य यथोचितम् । कुङ्कमाक्ताह्वनपत्र्यः प्राहिणोत्स दिशो दिशम् ॥९८॥ प्राच्यामपाच्यां दिशि च प्रतीच्यां सम्प्रेषितास्तेन जना उदीच्याम् । श्रीपूज्यविद्यादिमण्डनानामाकारणाय प्रहितश्च रत्नः ॥१९॥ अङ्गेषु बङ्गेषु कलिङ्गकेषु काश्मीरजालन्धरमालवेषु । वाहीकवाल्हीकतुरुष्ककेषु श्रीकामरूपेषु मुरुण्डकेषु ॥१०॥ १. मूलप्रासादस्तु चिरन्तन एव तत्र जीर्णोद्धारः कारितो देवकुलिकाश्चोद्धृताः २. प्रतिष्ठामुहूर्तस्य प्रारेभे निर्णयो बुधैः-इति वा पाठः । ३. ज्येष्ठभ्राता । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114