Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 81
________________ ७८ राजानो विलुठन्ति यत्क्रमतले ये ज्ञैरनेकैः श्रिताः स्तूयन्ते कविभिश्च येऽनवरतं जानन्ति जीवस्थितिम् । राजौक:श्रयणात्प्रयाति पदवीमुच्चां हि योऽग्रेकृतो ज्ञेन क्वापि विरोधमेति कविना जीवः कथं तैः समम् ॥१४॥ किं बहुना ? - प्रथमोल्लासः । मीयन्ते तद्गुणाः सम्यक् तत्तुल्यैरेव नापरैः । व्योममानं धरा वेत्ति धरामानं मरुत्पथः ॥ १५ ॥ तेषां बहुशिष्याणां प्रधानभूतावुभौ विनेयौ तु । विद्यामण्डन आद्यो विनयादिमण्डनस्त्वपरः ॥ १६ ॥ योग्यावेतौ क्रमशः पूज्यैराचार्यपाठकौ विहितौ । शतशोऽन्यानि प्रतिदिनमनघानि कृतानि कृत्यानि ॥१७॥ अथान्यदा तेऽर्बुदमुख्यतीर्थयात्रार्थमत्यर्थमनूनभावैः । अभ्यर्थिताः श्रीधनराजमुख्यैः सङ्घाधिपैः सद्विहगै: प्रचेलुः ॥१८॥ पुरे पुरे निर्मितसुप्रवेशमहोत्सवाः सङ्ख्युताः क्रमेण । ते चैयरुर्नीवृति मेदपाटे दौस्थ्याऽप्रवेशाय मिलत्कपाटे ॥ १९ ॥ पदे पदे यत्र सरांसि नद्यो वनानि हेलागिरयोऽतिरम्याः । धनैश्च धान्यैश्च समृद्धिभाञ्जि वदान्यमा॑न्यानि पुराणि यत्र ॥२०॥ न क्लेशलेशो न रिपुप्रवेशो न दण्डभीतिर्न जनेष्वनीतिः । न यत्र कुत्रापि खलावकाशः कदापि नो दुर्व्यसनात्स्वनाशः ॥ २१ ॥ तत्रास्ति शैलः किल चित्रकूट : स्फुरत्पुरद्धय विजितत्रिकूट: । उर्व्या सुरावासजिगीषयेदं धृतं धनुः किं विगतप्रभेदम् ? ॥ २२ ॥ १. स्थाने स्थाने । २. धन्यानि । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114