Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
द्वितीय उल्लासः ।
केचित्केचन लुण्टिता निगडिताः केचित्पदं त्याजिता । राज्यं बाधरशाहिना श्रितवताऽहन्येव तस्मिन्नथ ॥३१ ॥ श्रीमद्बाधरभूपतेः प्रसरति स्फीते प्रतापाब्जिनीप्राणेशे प्रपलायितं रिपुतमस्तोमेन मूलादपि । दस्युलूककुलेन भीतितरलेनाहो निलीय स्थितं सच्चक्रैर्मुदितं द्विजिह्वमदनेनालं विलीनं जवात् ॥३२॥ दुःखशुष्यद्रिपुप्राणतृणसन्धुक्षितः क्षणात् । ववृधेऽस्य प्रतापाग्निर्बन्दी श्वासानलेरितः ॥ ३३ ॥ अकरोद्गोत्रसंहारं यत्सुरेशेरितः पविः । श्रीबाधरप्रतापानौ वर्णलोपमवाप तत् ॥३४॥ बाधरसमरेऽरीणां दत्ताः प्राणास्तृणैर्वदननिहितैः । तैर्भुक्तैर्धेनूनां भवति पयाश्चित्रमत्र कथम् ॥ ३५ ॥ बाधरभूपतिदृक्पथमुपेत्य कुशलेन गेहमायातैः । भूपैर्वर्द्धापनिका निरन्तरं तन्यते भीतैः ॥ ३६ ॥ उपकारिणमपकारिणमेष च सस्मार विस्फुरत्तेजाः । सुरतरुरेकस्याभूदशनिनिपातः परस्परम् ॥३७॥ आह्वयच्च सुकर्माणमथ कर्मेभ्यमादरात् । स्मरन्नुपकृतिं तस्य स कृतज्ञशिरोमणिः ॥ ३८ ॥ आगात्किलाकारितमात्र एवोपदीकृतानेकसुवस्तुशैलः । कर्मस्ततो बाधरभूमिपालोऽप्युत्थाय दोर्भ्यां च तमालिलिङ्गः ॥ ३९ ॥ तुष्टाव बाढं परिषत्समक्षमहो ! ममायं परमो वयस्यः । कदर्थितं प्राग्दुरवस्थया मां समुद्दधाराशु दयालुरेषाः ॥४०॥
१. अविर्मेष इत्यर्थः ।
९०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114