Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
७६
शत्रुञ्जयतीर्थोद्धारप्रबन्धः ।
( पंडित श्रीविवेक धीरगणिरचितः । )
स्वस्ति श्रीवृषभप्रभुः प्रथयतु श्रेयांसि संऽनघे । चञ्चत्काञ्चनगौरकान्तिरमराधीशार्च्यपत्पङ्कजः । श्रीशत्रुञ्जयशैलमण्डनमणिर्विश्वस्थितेर्दर्शकः सिद्धिश्रीहृदयङ्गमोऽप्रतिहतप्रौढप्रभावोज्ज्वलः ॥१॥
पुण्डरीकयशा जीयात्पुण्डरीकोऽकदन्तिनाम् । पुण्डरीकप्रतिष्ठाकृत् पुण्डरीको गणाधिपः ॥२॥ उद्धारान् भरतादयो नरवराः सिद्धाचलेऽस्मिन् पुरा चक्रस्तीर्थपसूरिराजवचनाच्छ्रद्धोल्लसन्मानसाः । अस्मादेव सुपुण्यतः शयगताः स्वर्गापवर्गश्रियः स्युः सम्भाव्य हृदीति सङ्घपतयो भूयांस एवाभवन् ॥३॥ नाभेयस्य गिरार्षभिर्मेघवतः श्रीदण्डवीर्यः प्रभोरैशानोऽब्धि - शर" - त्रिविष्टपपतिश्रीभावनेन्द्राः स्वतः ॥ भूमर्त्ता सागरोऽजितस्य जगतां भर्त्तुस्तथा व्यन्तरा' भूपश्चन्द्रयशाश्च चन्द्रमुकुटाह्वर्षेर्लसद्धर्षवान् ॥४॥ शान्तेश्चक्रधरो मुनेर्दशमुखारी नेमिनः पाण्डवाः श्री सिद्धस्य सुविक्रमः पविविभोः श्रीजावडः शुर्द्धघीः । आचार्यस्य धनेश्वरस्य च शिलादित्यो धराधीरेश्चौलुक्योऽपि स बाहडो नृपर्गुरोः श्रीवस्तुपालो "मुनेः ॥५॥ १. “सङ्घाय सद्गाङ्गेयामलदेहकान्तिः" इति वा पाठः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114