Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
परिशिष्ट ।
प्रथमो र[ना]ख्यसुतः सम्यक्त्वोयोतकारकः कामम् । श्रीचित्रकूटनगरे प्रासादः [कारितो] येन ॥१४॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा । भार्या रजमलदेवी पुत्र [:] श्रीरंगनामाऽसौ ॥१५॥ भ्रातान्य: पोमाह्वः पतिभक्ता दानशीलगुणयुक्ता । पद्मा-पाटमदेव्यौ पुत्रौ माणिक्य-हीराद्वौ ॥१६॥ बन्धुर्गणस्तृतीयो भार्या गुणरत्नराशिविख्याता । गउरा-गारतदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥१७॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता । देवल-[दू]रमदेव्यौ पुत्रः कोल्हाभिधो ज्ञेयः ॥१८॥ भ्रातान्यो भोजाख्यः भार्या तस्यास्ति सकलगुणयुक्ता । भावल-हर्षमदेव्यौ पुत्रः श्रीमण्डनो जीयात् ॥१९॥ सदा सदाचारविचारचारुचातुर्यधैर्यादिगुणैः प्रयुक्तः । श्रीकर्मराजो भगिनी च तेषां जीयात्सदा सूहविनामधे[या] ॥२०॥ कर्माख्यभार्या प्रथमा कपूरदेवी पुनः कमलदे द्वितीया । श्रीभीषजीकः स्वकुलोदयाद्रिसूर्यप्रभः कामलदेविपुत्रः ॥२१॥ श्रीतीर्थयात्राजिनबिम्बपूजापदप्रतिष्ठादिककर्मधुर्याः । सुपात्रदानेन पवित्रमात्राः सर्वेदृशाः सत्पुरुषाः प्रसिद्धाः ॥२२॥ श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः ।। श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये ॥२३॥ श्रीशत्रुञ्जयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ । तस्योद्धारकृते भावः कर्मराजस्य तदाऽभूत् ॥२४॥ आगत्य गौर्जरे देशे विवेकेन नरायणे । वसन्ति विबुधलोकाः पुण्यश्लोका इवाद्भुताः ॥२५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114