Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 233
________________ पयति अदिलिप रीझरणे रेपनि अरिपन कुचीदुर्गधे यवयोईसेहकारेचलोपोवक्तव्यः२० ॥ कोपयनि अचुकुपन क्ष्मायाविभूनने एक:क्ष्मायान तमन्य प्रेरयति हमापयति अचिक्ष्मपत् ली|| लेषणे लीयनेआवात्वंवा २॥ विलापयनि लीलो:युरवक्तव्यः२२ दिलंपयानि यतालिपत् व्यली) लपन लीलोर्बोकमान्नग्लुकोया २३विलीनयान व्यलोलिनन् लागहणे नामयति अलीलपन लाल यति अलीललन अलीललना नरितःककारतोऽनेकस्वरस्यशासश्चारि उक्तंकार्यनभवनि २४ | कृगनी दकियान अड़ढीकत दुयायायायायाचयति अययाचत शासुअनुशिषौ शासयति । अंशशासन दरिदाटुगैनो दरिदयनि अदरिइन् अदरिदनां दुषकत्ये दुपावादीबक्तव्यः२५ दूषयनि दोषयति अदुपत् घरचेशयां मिताहवः धातुपाठगितइत्येवं पठितानांधातूनां हस्वोभ) वातीपरे २६ पट्याने अजीयटन व्यथटुरवभयचलनयोःव्यथयात अवीव्ययत् रातपंचपंचाश नोरूपंजनीजषुकसुरंजोऽभनाश्च एनेपिमिनः२७ जनयति अजोजनन् पयोहानी पइन् जरयान अजाजरन् सुहरणदास्योःकसयनि अचिकस रंजरागेरंजेबानगरपणे नलोपो

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316