Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 295
________________ बाह्मणानांशुनिविदांगणो जग्मुर्धनमुर ११ इतिश्रीरुदनपक्रियायांशीलाधिकारः अथोणा| दयोनिरूप्यंने सदोणादयः सर्वस्मिन्काले उणादयः प्रत्ययाभवनि १ सयापाजिमिस्वादिसा |धिअशुङ एण्यउण प्रत्ययोपावति २णकारोजन्यर्थःकरोनीतिकारुःकारुकावागनि अनोयु क्रमासू०१२) वातातिवायुः पापाने पानीतिपायुःजयतिअनेनतिजायुडमिममिकोरि ल्यमिनीतीनिमायुःस्वदिजास्वादने व द्यते इनिस्वादुःसाध्यतीनिसाधुः अनोतीति आशुसि ननिगमिमसिसचिअपिहियाकुशिरफ्यस्तुनमत्ययो भवति इपिबंधने सिनोनीनिसेतुःतनो तातितंतुः गच्छतीतिगंतुः मसिपरिणामेरक्षणेच मस्यनीतिमस्तुःषचसंबंधेसचत्तीनिसक्तुः अब रक्षणे अवर्षकारस्कारः अवनीति ओतुःहिगतीरोचाहिनीतीनि हेतुःदयातीनिधातुक शाहाने कुशिरोदनेच कुशाकोशे छशषराजादेःषः .१५.९ सू३३० ष्टुभिःष्टुः प०४०० कोशनीनिकोश अवरक्षणेपालनेचकित्वात्संमसारणामकारः अवमुक् अंचने तोर्मुक मत्ययोभवति । अवनीनिओम् ओमी ओमः अनिहिश्यामनिण ५अनसातत्यगमने

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316