Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 294
________________ सा-स्व ||जपव्यक्तायांचाचिभमजपांनुक्रवृ.२०२९सू०९) जंजप्यने इत्येवेशालःजंजपूक: दशदंशनेदंदश|| || .. कः पापद्यतेइत्येवंशीलः वावदूक जागरुकोवाच्यः २४ जाग येवंशीलः जागरूकाइणनशाना मृगमिश्यः करवाच्यः २५ इणगतो हस्तस्यपिनि पासू०६ तात्येवंशीलः इत्वरःणशअदशने नश्यनीत्येवंशीलः नश्वर-जयनीत्येवंशीलः जित्वरः सरत्तीत्येवंशीलः स्मृत्वरःगत्वरोनिपात्यतेशीले थै २६ गच्छतीत्येवंशीलः गत्वरःभियः कुकुकीवक्तव्यो २७विभेतीत्येवंशीलः भीरुःभारुकः इषेस श्चश्व इपेरुःपत्ययोभवति लांतादेशश्च इछतीनिरन्छुःवर स्थाइश भासपिसकसादियोवर म त्ययोभवति शालेर्थे २९निष्पतीत्येवंशाल स्थावरः ईशऐश्वर्ये ईष्रे इत्येवंशीलः ईश्वरःभासदीसो भासनीत्येवंशीलः भास्वर: पिमृगतो पिसतीत्येवंशीलः पेस्वरःकसंगती कसतीत्येवंशीलः कवर आ स्तःकिईिश्वभूनेआकारांनाहकारांनाभानोजीनिनमिगमिश्यश्वशीले भूनकालेकि मत्ययोभजान गवादिवानोश्चदिर्वचनं पनि आनोनपिर.२ प०१ सू०१२३) रामे सोपपिर्यजेददि श्चिकिरडुनं याजकावविराजसिपोंडरीकेमहादिजान १० नदाजज्ञिर्महाश्चर्यनेमियगणोऽपिन |

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316