Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 300
________________ सा-स्व. || स्याहापयोक्तव्यास्तनःस्तनः१३ इनिकृदंतमाक्रयांउणादयःमत्ययाः तुम्नदायांभविष्यनि धानो ॥ १३ १५० || भविष्यनिकालेतम् प्रत्ययोभवति तदर्थायांकियायामयुज्यमानायां १ भुजपालनास्यवहारया: माम त्यतीनिभोक्तुं बजनि पठिष्यतीनिपरित ईष्ट स्तोष्यनीनिस्तोतुं ईहने स्थातुंईहते तुमर्थेवुणवक्त: व्यः२ द्रश्यनीतिद्रष्टुं कृष्णंदटुंबजनिकृष्णदर्शकोबजनि कालसमयवेलासुतुम् २ भोक्तुंकालःअध्य ष्यतीनिअध्येतुं समयः स्तोष्यतीनिस्तातुं वेला पजभावे धानोवेघश्यत्ययोभवनि चजोः॥ कगीधिति (म.सू.२१ पव्यनेनन्पचर्न पाकःत्यजत्योहानोन्यजनेतत्त्यजन त्यागःभज्यतेत तुभजनं भागः इज्यतेतत्यजनंयागःविभज्योतविभजनविभागः युजिोगे अनुप्रयुज्यते ॥ सोअनुपयोगः अनूच्यतेतत् अनुवचनं अनुवाक इणगतीनंदादित्त्वायुःतनोअनादेशःगुणःशदिन अयन आयः भूयन्तनुभवनं भावः आनोयुक् (म०१सू०१२ दीयनेतन् दानंदाय पानं पायःभा। वेकरणेर्थेयरिंजेलोपोवाच्यः ५ रज्यते अनेनेनिरंजनं वाराग:भावेरिज्यतेस्मिन्नितिरंगःर-|||१५८ भराभस्ये रमलभोःस्वरेणायपोस्निानुसवाच्यः६आरंभ:अंसुगनि पूजनयोःपरितोअंचतीनिमा

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316