Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
|| पपीय सोपस्वनुदात्तनना२म. अमस्यस्यपिपालोपः। पकर्षणानबासनपणम्य पणत्य ||
आसमंतातयाम आगम्य आगत्य धितर्वस्यदधातः करोनेर!क्यप विधाय पहायतत्कालपित्यपरश्यते १३ नेनिमील्यासानिमीलसंमीलने मीलमंगमे उभयपदी अक्षिणीसंमालिखाशन अक्षिणीसमा ल्यहसति चक्षुषासंमील्यहसनि मुरच्यादत्याइतिमुरव्यादयस्वपिनि पौनः पुन्येणम् पदिय स मानकषुकेषुधातुषुपयुज्यमाने पूर्वकालेपोनः पुन्यार्थधानोर्णम् प्रत्ययोभयति मायनस्यपदस्यदि चनभयान १४ भानायुक प०१सून पावापावाशनपायंपायं गच्छति आदरेवीप्सायांविर्भावःलान्छाउनि भोजभोज बजान स्मृत्वास्मृत्वाइनिसार २ नमानशिवं कथयादिपुरखार्थेकञोणम कर्थ र स्थअन्यथा एवं एतेषु मराज्यमानेषुषार्थेकत्रोणम पन्थयोभवनि १५ कथंकार इथंकारं अन्यथाकारं एवंकारंपरति एवंपरनीत्यर्थः समूलाकलजायेषुइनकमयहांणमवाच्यःस्वार्थतेषामनुपयोगवाद समूलयानंहान अफनकारंकरोनि जीवंगृहीचाइतिजीवगाहं गृह्णाति इत्यादिवर्णात्कार वर्णमात्रा- ।। ५५ का समगीभवति । कज्ञानवर्ण:ककार बनियविकारः अनिवर्णःअकार:वर्णसमुदायादपि |

Page Navigation
1 ... 312 313 314 315 316