Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 298
________________ सा.स्व. नक्षदंशपचिषप अशडनमहरानेराजादयः रादीमो राजनेसोराजा धन्वगनो धन्वनानिधन्ना युमि । श्रणे योनीनि युवा युगौ द्योतीनियुवा पनिदरीयंतीनिभनिदिवा वृषनरी वर्षतीनिषातहतन म.५ करणेनक्ष्णो नीतितक्षा दर्शनी निदश पाचविस्तारे पचिसंख्याने दिनजसशसोर्लकमान सू०३२) पंचंतीति पंच षषसंबंधे षगणने अड्-व्यासो षपेरशेःकितितक्वक्तव्यः२३ सपनिमा तेसम्म अभुवनेइतिअष्टणखती अस्यगुणः२४ नवनितनवमहपूजायांअस्ययांनादेशोबुगाग मश्चनिपात्यनेकन् प्रत्यये परे २५ माइनिमयका इनिराजादयः इसमन्त्र असकःसर्वधातु। यःसर्वधातुभ्य इसमन्त्रअसुक् इत्येते मत्ययाभवनि २६वचादेरस वचादेर्धातोरसमत्ययोभ पनि वासर्वधातुभ्योऽस्पत्ययः २७ उच्यते इतिवचःमयते इतिमहःपी-पाने पीयनेनन् पयःपि बनेरपिपिबतेर्धातोरसुन प्रत्ययोभवति इकारांतादेशश्च २८ पीयतेइतिपयःनिजनिशानेक्षमाया चतिनिसतीनिनेजः तप्यते नितप:रंजरागेअसिनलीपोवाच्यः२९ रजनजः रक्षहिंसायां| ||रक्षतीनिरक्षः अर्चिरुचिशुचि हुस्मृपिलादिदिभ्यइसपत्ययो भवति ३. अर्चिरुचीदीमा अर्च-|| ॥११७

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316