Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सू०१३९) गृज्यनेनन्यहीनव्यंगृहणीयंशृङ्सन कौ वियतेवावंरितुं योग्यंवरितव्यंवरणीयं वृञ्ञवरणे ब्रियनेतन् वरितव्यं वरीतव्यं वरणीयं स्वराद्यः स्वरांना जातीर्यः प्रत्ययो भवति भावादी ३ चीयनेवाचे तुमचेयं नेयंजेयं भीयनेनन् भेयं असरूपोपवादः प्रत्ययो स्त्रियां उत्सर्गस्यवाबाधकः सरूपस्तुनित्यं ४ चीयते वाचेतुमर्हचे | तव्यं वयनीयं चिकीर्ष्यने वाचिकीर्षितुमर्हचिकीर्ण्य दातुमिच्छतीति दित्सनिवादित्स्य ने इनिदित्स्य क्षय्य जय्योशक्यार्थेनिपात्येते ५ क्षेतुं शक्यं क्षय्यं जे तुंशक्य जेयं अन्यत्रक्षेयं पापं जेयंमनः क्षय्यजय्योचेति चकाराट्जर्यमिनिनिपात्यते नजीर्यति इत्यर्यसंगनं इच्छानः आकारांना जातीर्यः प्रत्ययो भवति आकार स्यच ईकारादेशः ६दीयनेादातुमईदेयं ज्ञानं योग्यं ज्ञेयं गीयते तनुगेयं ग्लेयं पातुमर्हपेयं धीयते नत्थेयं पुशकान् अकारोपधान पवगैतान् शकादेश्चयः प्रत्ययो भवति भावादी ७ शप उपाल में आक्रोशेच शष्यनेइनि शष्यं जसुयोग्यंजनुं सरूपत्वान् पक्षेनध्यण शक्यंश सहू गद्द् चर् यस्तक शस् चन्यत् पन् जन्हन्श लूरुच् एतेशकादयः षहमर्षणे सोदृशक्यं सत्यं सत्यने वासो दुमईस ह्य् गद्यने वा गदितुमर्हयं सूयतेवा मरितुमर्हमद्यं चरितुमर्हचर्यशवंतराने तक्यले वान कितुमर्हनक्य शसुहिंसाया शसितुमर्हशस्य

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316