Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 309
________________ प्रसारणं इज्यनेसाइज्यास्त्रीवादबज्यनेसाबज्याअजगनीक्षेपणेचसमज्यत्तेसासमज्या काशिक्षिका मकर्मेणबज्यने अस्यामिनिमबज्या पदविशरणगत्यवसादनेषु निषद्यने सानिषद्यानिपल्या मनज्ञाने मन्यने सामन्यानम्या विद्यनेसारियासत्याशीडो यकृितियेवतव्यः२ शय्या भृत्या ईयनेसाइत्या) कृत्या झजोयवावाच्यः३ अयकि क्रियतेसाक्रिया उषेच्छांनादेशोयलोपश्च । इष्यतेसारच्छा सर नेगुणः५परिसा परिचर्या अदायाआस्याचर्या जागर्तेर्गुणः६जागा हनस्तकारांनादेशोहिंसा यामधैं हन्यतेसाहत्या हंनेस्तःहते कारस्यनकारादेशोभवति।क्यपिस्त्रियां बह्मान्यतेइनिब्रह्मह या स्त्रियां भावनि-धातोःस्त्रियांमावेक्तिःपत्ययो भवनि क्रियतेसाकृतिःवस्यतेसाबन्दि स्मृङ्ः चिंतायांस्मर्यनेसास्मृतिः पच्यनेसापतिः पचिविस्तारे पंच्यतेननपंचनं पंक्ति संप्रसारणं उच्यतेसाऊ दिःसंघियनेसासंवित्तिःशमादीर्घःशमादीनांदी? भवनिक्तिमत्ययेपरे ९शम्यनेसाशानि दम्यतेसा दानि गम्यनेसागनि हन्यतेसाहतिःचमुचलने मम्युत्तेसायांनि अनुभूयनेनन् भनुभयनं अनुभूनिः । विशिष्टाभूनिःविभूनि:मभूनिःभवन निः शुधशोचे शोधनशुदिः ईशशीङोर्वरानमत्ययोनेटरोणा।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316