Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 296
________________ सा-रव सननं अननीनि आत्मावाअननि अखिलजनांनर्निवासित्वेनसुकन्ड कनकर्माणिपश्यनीनिभान्या | हिदी मन्युपधायाकरःमनिण्मन्यये परेउपधायाकारस्रोफोभवनि हतानिबह्मा प्रधा पदोगः वृक्षरणेदीसोच परतीनिवाधियने इनि धर्मःधृधारणे धरनीनिवाधियने सोधर्मःपदंग तो पद्यतेननपस्तुसुहहुमृक्षिसुभामायाबाजरैनीश्येड-पदराभ्योमःप्रत्ययो भवनिन ऋगनी ऋछनीति अर्मः नेत्ररोगःरतोनीनिस्तोमः पूङ्मसवे सूनेसो सोमः हर्म जुहोतीनिहोमःमि || यतेशन ममःक्षिनिवासगत्योः क्षयत्तीतिक्षेम टुक्षुशदेक्षानीतिक्षोमः भातानिभामः मामःयानी नियामः वानीतिवामःजसमक्षहसनयोःजस्म रायनीतिरामःनेमाश्येड्-दीमो श्वाय नाइनिश्या ||मः पद्मःभाथ्योर्वामक विभेत्यस्मादितिभीमः धूयनेसोधूमः ध्यादेकालके यादेर्थानोलिक मत्य योभवति १० धुनोतियाधयने सोधूलि अगिलघिरधिगत्यर्थाः इदितः अंगनेसाअंगतिःभविष्यदर्पणिनिः ११ आगमिष्यतीनि आगामी भविष्यतीनिभाची शसादे करणे त्रक्शसादेर्धातोः ॥ १४६ करणेऽर्थेत्रक्पत्ययो भवति १२ सर्वत्रधातुभ्यस्त्रमनी १३ शहिसाया शसतिवाशस्यने अ॥

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316