Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 301
________________ कःसंज्ञायामकारच थानोःकर्तवर्जिनकारकेभावेकर्मणिचयपत्ययो भवनि संज्ञायांविषये ॥ कार्यकार्यपनिआलियने इनिमत्या हारदीयतेअस्मिन् इतिदाय: पीयतेअस्मिनातपाय:विकि यतेअनेनेनिधिकारः मृतपशन्गे अपाम्रज्यत्तेअगेनेनिअपामार्गःलिरक्भालेरखने लिरव्यतेऽसिीनितिलेखः आचर्यतेस्माननिभाचार : उपाधीयते स्मादितिउपाध्यायः स्वरादः इउकवर्णाने || योधानुभ्योअःमत्य योभवानि भावादी पञोपवादः संचीयने सोसंचयःचयनंचयःजीयनेइ निजयः नायनेतत्नयनं नया उन्नीयते इनिउन्नयःनूयतेननरनंनवःलवणंलयः स्तूयतनस्तवनस्वः कृषिक्षेपे कार्यतेनिकरः गरः नृविक्षेपेन्नीयतेविक्षिप्यते कामादिभिनिनिनः । विभबंधने विशेषेणसीयनेषध्यने भनेनेनिविषयःमदामःमदादीनां भामत्ययोभवनि भावादीका वर्जिने मदीहर्ष मयतेनन् मदनमदःपमयते अनेनेतिपमद-प्रमाने पुरुषोअनयासाममदापा प्यतेननुपयानं पणःशमुंदमुउपशमे शम्यने सोशम दमनंदमः अमरखेदे अम्यतेनियमः यमः | यमुठपरमेयम्यनेनियस दिव्यतिविश्वसनेनेषिदेव जंगमने सौजंगमःहिसिाहिंसायासिंहेवर्णविपर्यय||

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316