Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 299
________________ तीनिअर्थिःगुणःरोचिःशोचिः हूयते इनिहावः सर्पिलादारसमन्वयक्तिहखोवाच्यः ३१ उद संवरणे चुरादि: छादयनीतिउदिः उदिदीसिदेवनयोःणनीनिर्दिः सर्वधातुभ्यरूपमनो ३२ तनुविस्तारे ननोनिन तंत्र मनज्ञाने मन्यते इनिमंत्रः यमउपरमे यछतीनियंत्रः छादिसंवरणेज्य नादयतातिवं क्रियतेतकर्मइआलादने वृणोतीनिवर्म मर्मदामधर्मछादयनानि उयधना तिचक्षिड्-पृवपिनपिजनि यजिष्यउस प्रत्ययोभवनि २३ धनशब्देधनतीनिधनःगनो गुणः सः चक्षियता यावाचि चष्टेइनिचक्षुःपिपातिपरुःवपनानिवपुःनपतीतिन जायतेइनिज ॥ नः यजनीतियजःअवतरूजूतविकारण्यईः ३४ अवत्तीनिअवाः नरनातिनरीःस्तृआछादने | स्तृयोतीनिस्तरीः तर्विधारणे कंटअवधारण नंबयनिवानंबयनेसानंत्री कंटयानिकडी सोक यैकलिमः ३५ सुखेनभिद्यतेतभिदेलिगंवात्तंसुकरंभिदेलिम किंकासुखेनपच्यते इनिप||| ॥ चेलिमाः भाटक्यः वापक्तंसकराः पवेलिमा किनंदुलाःसंज्ञासुधातुरूपाणिप्रत्ययाश्चननःपरे| कार्याडियादनबंधमेनच्छास्त्रमणादिषु १२ उणादयापरिमिनायेषुसरयानगम्यते पयोगमनुस् ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316