SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ तीनिअर्थिःगुणःरोचिःशोचिः हूयते इनिहावः सर्पिलादारसमन्वयक्तिहखोवाच्यः ३१ उद संवरणे चुरादि: छादयनीतिउदिः उदिदीसिदेवनयोःणनीनिर्दिः सर्वधातुभ्यरूपमनो ३२ तनुविस्तारे ननोनिन तंत्र मनज्ञाने मन्यते इनिमंत्रः यमउपरमे यछतीनियंत्रः छादिसंवरणेज्य नादयतातिवं क्रियतेतकर्मइआलादने वृणोतीनिवर्म मर्मदामधर्मछादयनानि उयधना तिचक्षिड्-पृवपिनपिजनि यजिष्यउस प्रत्ययोभवनि २३ धनशब्देधनतीनिधनःगनो गुणः सः चक्षियता यावाचि चष्टेइनिचक्षुःपिपातिपरुःवपनानिवपुःनपतीतिन जायतेइनिज ॥ नः यजनीतियजःअवतरूजूतविकारण्यईः ३४ अवत्तीनिअवाः नरनातिनरीःस्तृआछादने | स्तृयोतीनिस्तरीः तर्विधारणे कंटअवधारण नंबयनिवानंबयनेसानंत्री कंटयानिकडी सोक यैकलिमः ३५ सुखेनभिद्यतेतभिदेलिगंवात्तंसुकरंभिदेलिम किंकासुखेनपच्यते इनिप||| ॥ चेलिमाः भाटक्यः वापक्तंसकराः पवेलिमा किनंदुलाःसंज्ञासुधातुरूपाणिप्रत्ययाश्चननःपरे| कार्याडियादनबंधमेनच्छास्त्रमणादिषु १२ उणादयापरिमिनायेषुसरयानगम्यते पयोगमनुस् ।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy