SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सा-स्व. || स्याहापयोक्तव्यास्तनःस्तनः१३ इनिकृदंतमाक्रयांउणादयःमत्ययाः तुम्नदायांभविष्यनि धानो ॥ १३ १५० || भविष्यनिकालेतम् प्रत्ययोभवति तदर्थायांकियायामयुज्यमानायां १ भुजपालनास्यवहारया: माम त्यतीनिभोक्तुं बजनि पठिष्यतीनिपरित ईष्ट स्तोष्यनीनिस्तोतुं ईहने स्थातुंईहते तुमर्थेवुणवक्त: व्यः२ द्रश्यनीतिद्रष्टुं कृष्णंदटुंबजनिकृष्णदर्शकोबजनि कालसमयवेलासुतुम् २ भोक्तुंकालःअध्य ष्यतीनिअध्येतुं समयः स्तोष्यतीनिस्तातुं वेला पजभावे धानोवेघश्यत्ययोभवनि चजोः॥ कगीधिति (म.सू.२१ पव्यनेनन्पचर्न पाकःत्यजत्योहानोन्यजनेतत्त्यजन त्यागःभज्यतेत तुभजनं भागः इज्यतेतत्यजनंयागःविभज्योतविभजनविभागः युजिोगे अनुप्रयुज्यते ॥ सोअनुपयोगः अनूच्यतेतत् अनुवचनं अनुवाक इणगतीनंदादित्त्वायुःतनोअनादेशःगुणःशदिन अयन आयः भूयन्तनुभवनं भावः आनोयुक् (म०१सू०१२ दीयनेतन् दानंदाय पानं पायःभा। वेकरणेर्थेयरिंजेलोपोवाच्यः ५ रज्यते अनेनेनिरंजनं वाराग:भावेरिज्यतेस्मिन्नितिरंगःर-|||१५८ भराभस्ये रमलभोःस्वरेणायपोस्निानुसवाच्यः६आरंभ:अंसुगनि पूजनयोःपरितोअंचतीनिमा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy