Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 297
________________ नेनेनि शस्त्रं शास अनुशिष्टशिष्यते अनेनेतिशास्त्रं अस्पणे अस्यते अनेनेनि अस्त्रं पीयते अ नेनेति पात्रं पापाने नीयते अनेनेतिनेत्रं दालवने दीयते अनेनेति दात्रं युवहागिभ्योनिः एभ्यो धातुभ्यो निः प्रत्ययो भवति १४ युमिश्रणे योति इतियोनिः वहनीतिवह्निः अंगनेऽसौ अग्रिः इंदिच दिश||किरुदिप्योर: एभ्योर:प्रत्ययो भवति १५ इदिचदि अल्हादने दी सोच इंदने सौइंद्रः चंदनेऽसीचं द्रः शक्रोतीतिशकः रोदिनीतिरुद्रः पुष्पादेरः पुष्णादेर्धातोरः प्रत्ययो भवति १६ पुष्पविकसने पुष्प पुष्यं फलनिष्यती फलनिनत्फलं मूलब्यामी मूलनिनन्मूलं रघसामर्थ्य उपत्ययः १७ रघतेशास्त्रातशत्रूणांच अंतगच्छनिशामोनीतिरेषु: गमे डैः गमेधोनीडः प्रत्ययो भवति १८ मच्छतीतिगौः ग्लानुदिभ्यां डीः १९ ग्लायनीतिग्लोः नुदतीतिनौः नुदप्रेरणे ष्ये स्त्यैशब्दसंघा तयोस्त्या यनेड्रट् २० डिवा ट्टिलोपः संयोगांतस्य लोपः ९०११०९ सू० ३) टित्वादीपस्त्यायनि समूहं करोनिसास्त्री लक्षदर्शनी कनयोः लक्षतेरीमुट्च लक्ष्यते धनोरीः प्रत्ययो भवति तस्य ईप्रत्ययस्यमुडागमंश्च २१ लक्ष्यते पुमा न अनयासालक्ष्मीः राजादेः कन् राजादे धनोः कन्प्रत्ययो भवति २२ राज्धन्वयुयुप्रतिदिव वृष||

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316