Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 292
________________ . सा.स्व | त्येवंशीलः निशुःपिपासतीत्येवंशीलःपिपासुनितार्यतीत्येवंशीलः तिनीर्षः लषपतपक्षभिदस्था | १४४ हषहनकम गमगृश्यउकणपत्ययोभवति १३ लपकांतोलपतीत्येवंशाला लाषक:पतीत्येवंशीलः पातुकःभिक्षयाऊयायां भिक्षतीत्येवंशीलःशिक्षकःपदगोणित्वादि पद्यतीत्येवंशीलःपाड कातिष्ठतीत्येवंशीलःस्थायुकः भवतीत्येवंशीलवाभवितुंशीलमस्यास्तीतिभावुकः वृषसष्टी राषसेचने वर्षतीत्येवंशीलःवर्षक: हंतीत्येवंशीलःघातुकःकमुकांतीकामयनेइत्येवंशील वाकामितुंशीलमस्यास्तीनिकामुकः गनगनो गच्छनीत्येवंशीलःगामुकः हिंसायां वृणातीत्येवंशील शारुकः बंद्योरासःवंयोन्हीत्वोरॉस: मययीभवति १४ शरारुःवंदारुःस्पृहिगृहिपतिशीए) भ्यालुवाच्यः १५स्यहईसाया ईप्सा इच्छागृहयहणे पतऐश्वर्ये वयशुरादयोऽदंता:आलोनि लोपाभा योवाच्यः१६स्पृहयतीत्येवंशीलःस्पृहयालुःगृहयतीत्येवंशीलः गृहयालुःपतयतीत्येवंशी लःपनगालः शीवमेशेने इत्येवंशीलःशयालुःनमादेर:नमकंपिस्मिडनापूर्वजस कसाहि१४४ || सदीप एपयोर-पत्ययोभवनि शालेऽर्थे १७ णमुपह्नवेशब्देच नमनीत्येवंशीलनम्न कपिचलने||

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316