SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ . सा.स्व | त्येवंशीलः निशुःपिपासतीत्येवंशीलःपिपासुनितार्यतीत्येवंशीलः तिनीर्षः लषपतपक्षभिदस्था | १४४ हषहनकम गमगृश्यउकणपत्ययोभवति १३ लपकांतोलपतीत्येवंशाला लाषक:पतीत्येवंशीलः पातुकःभिक्षयाऊयायां भिक्षतीत्येवंशीलःशिक्षकःपदगोणित्वादि पद्यतीत्येवंशीलःपाड कातिष्ठतीत्येवंशीलःस्थायुकः भवतीत्येवंशीलवाभवितुंशीलमस्यास्तीतिभावुकः वृषसष्टी राषसेचने वर्षतीत्येवंशीलःवर्षक: हंतीत्येवंशीलःघातुकःकमुकांतीकामयनेइत्येवंशील वाकामितुंशीलमस्यास्तीनिकामुकः गनगनो गच्छनीत्येवंशीलःगामुकः हिंसायां वृणातीत्येवंशील शारुकः बंद्योरासःवंयोन्हीत्वोरॉस: मययीभवति १४ शरारुःवंदारुःस्पृहिगृहिपतिशीए) भ्यालुवाच्यः १५स्यहईसाया ईप्सा इच्छागृहयहणे पतऐश्वर्ये वयशुरादयोऽदंता:आलोनि लोपाभा योवाच्यः१६स्पृहयतीत्येवंशीलःस्पृहयालुःगृहयतीत्येवंशीलः गृहयालुःपतयतीत्येवंशी लःपनगालः शीवमेशेने इत्येवंशीलःशयालुःनमादेर:नमकंपिस्मिडनापूर्वजस कसाहि१४४ || सदीप एपयोर-पत्ययोभवनि शालेऽर्थे १७ णमुपह्नवेशब्देच नमनीत्येवंशीलनम्न कपिचलने||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy