SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ देगे सीपये बस्यतीत्येवंशालः बस्नःगृधुअभिकांक्षायां दिवादिःगृध्यनीत्येवंशीलःगृमाजिYषा। पागल्भ्येस्वादिःधष्णोनीत्येवंशीलः धृष्णुःक्षिपमेरणे क्षिपतीत्येवंशीलःसिमःककारोगुणानपे। पार्थःषाकोकण धानोःशीलेर्थेषाकउकण्इत्येने प्रत्ययाभवंति जल्पभिक्षकुडलुवायःषाकःमत्य योभवति १० जल्पव्यक्तायांगाचि जल्पतीत्येवंशीलःजल्पाक-भिक्षयाज्यायोमि क्षत्तीत्येवंशीलःभिक्षाकः कुदृताडनेवाछेदने कुट्टनीत्येवंशीलःकुदाकःलंरचौर्ये लुर त्येवंशीलः लुराकः वृड्-संभक्ती वृक्षसंवरणे वरनिवारण हणुतेवावरतीत्येवंशालः वाणीतइत्येवंशीलःव राकाषईबर्थः बराकीसांताशंस भिक्षएश्यउपन्ययोभवनि ११ सांताशंसयोश्चसपत्ययांनादाइ पूर्वान् शसुस्तुनाविन्यस्मादातोश्यशालार्थविनापिउःमत्ययोभवति १२ वचपरिभाषणे विवक्षतान विवक्षुः इच्छायामात्मनःसः(वृ०२५०२८ सू०पादत्वं पूर्वस्यहसादिःशेष: वृ२१०१सू०१३ || प्योर्विहसे (१५०१० सू०७) कुहोसमासू०६४चिकार्षतीत्येवंशीलःचिकाए जिपक्षितीत्येवंशीलः जिपृशुःआङ्-पूर्वःशसुस्तुतीशंस्कथने आशंसतीत्येवशीलः आशसुःभिसता||||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy