________________
कंपनीत्येवंशीलः कंपःस्मिङ ईषद्धसने स्मयते इत्येवंशीलः स्मेरः जसुमोक्षणे जसगतिनिवृत्ती दिवादिःनजस्युनीत्येवंशीलं अजवं कामयने इत्येवंशीलः कम हिसिहिंसायां हिनस्तीत्येवंशीलः हिसःदिपादसौदीयतेइत्येवंशीलःदीमःघसादेःक्मरः यस सभापयःमर प्रत्ययोभवनि शीलेर्थे १८ घस्लमदने घसनीत्येवंशीलः यस्मरः स्मृगतो ससरणे साहंसायां सरनीत्येवंशीलः स्मृमरः अलक्षणे अत्तीत्येवंशील: अगरःभिदिलिदिविदिएण्यःकरायःशीलेऽर्थे १९भिनत्तीत्यवंशी लःभिदुरःविद्ज्ञाने वेति इत्येवंशीलः विदुर लिदिरदेधीकरणे जिननीत्येवंशीलःछिदुर भासा देखुरः भास्भजमिद् एम्योपुर-पत्ययो भवनि शीलेऽर्थे २ यकारोधिकार्यार्थः भासदी सो भासनी येवंशीलः भासुर: जो कगाँधिनि धातोश्चकारजकारयोःककारगकारोभवनःधिनिमत्यये परे२१ अंजीअमईने भनीत्येवंशीलःभंगुर जिमिदागावावक्षेपे मेद्यनेइत्येवंशीलः मेदुरः यड्-कायन जपदंशवद्भ्योयड्-प्रत्ययातेभ्यऊक:पत्ययोभवति शीले थै २२ पडोलक नसन्नियोगेधानो ॥र्विचनं शेयजदेवपूजासंगतिकरणदानेषु अनिशयेनजयनीतिबाइज्यते इत्येवंशीलः यायजूकः ||