SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सा-स्व ||जपव्यक्तायांचाचिभमजपांनुक्रवृ.२०२९सू०९) जंजप्यने इत्येवेशालःजंजपूक: दशदंशनेदंदश|| || .. कः पापद्यतेइत्येवंशीलः वावदूक जागरुकोवाच्यः २४ जाग येवंशीलः जागरूकाइणनशाना मृगमिश्यः करवाच्यः २५ इणगतो हस्तस्यपिनि पासू०६ तात्येवंशीलः इत्वरःणशअदशने नश्यनीत्येवंशीलः नश्वर-जयनीत्येवंशीलः जित्वरः सरत्तीत्येवंशीलः स्मृत्वरःगत्वरोनिपात्यतेशीले थै २६ गच्छतीत्येवंशीलः गत्वरःभियः कुकुकीवक्तव्यो २७विभेतीत्येवंशीलः भीरुःभारुकः इषेस श्चश्व इपेरुःपत्ययोभवति लांतादेशश्च इछतीनिरन्छुःवर स्थाइश भासपिसकसादियोवर म त्ययोभवति शालेर्थे २९निष्पतीत्येवंशाल स्थावरः ईशऐश्वर्ये ईष्रे इत्येवंशीलः ईश्वरःभासदीसो भासनीत्येवंशीलः भास्वर: पिमृगतो पिसतीत्येवंशीलः पेस्वरःकसंगती कसतीत्येवंशीलः कवर आ स्तःकिईिश्वभूनेआकारांनाहकारांनाभानोजीनिनमिगमिश्यश्वशीले भूनकालेकि मत्ययोभजान गवादिवानोश्चदिर्वचनं पनि आनोनपिर.२ प०१ सू०१२३) रामे सोपपिर्यजेददि श्चिकिरडुनं याजकावविराजसिपोंडरीकेमहादिजान १० नदाजज्ञिर्महाश्चर्यनेमियगणोऽपिन |
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy