SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ बाह्मणानांशुनिविदांगणो जग्मुर्धनमुर ११ इतिश्रीरुदनपक्रियायांशीलाधिकारः अथोणा| दयोनिरूप्यंने सदोणादयः सर्वस्मिन्काले उणादयः प्रत्ययाभवनि १ सयापाजिमिस्वादिसा |धिअशुङ एण्यउण प्रत्ययोपावति २णकारोजन्यर्थःकरोनीतिकारुःकारुकावागनि अनोयु क्रमासू०१२) वातातिवायुः पापाने पानीतिपायुःजयतिअनेनतिजायुडमिममिकोरि ल्यमिनीतीनिमायुःस्वदिजास्वादने व द्यते इनिस्वादुःसाध्यतीनिसाधुः अनोतीति आशुसि ननिगमिमसिसचिअपिहियाकुशिरफ्यस्तुनमत्ययो भवति इपिबंधने सिनोनीनिसेतुःतनो तातितंतुः गच्छतीतिगंतुः मसिपरिणामेरक्षणेच मस्यनीतिमस्तुःषचसंबंधेसचत्तीनिसक्तुः अब रक्षणे अवर्षकारस्कारः अवनीति ओतुःहिगतीरोचाहिनीतीनि हेतुःदयातीनिधातुक शाहाने कुशिरोदनेच कुशाकोशे छशषराजादेःषः .१५.९ सू३३० ष्टुभिःष्टुः प०४०० कोशनीनिकोश अवरक्षणेपालनेचकित्वात्संमसारणामकारः अवमुक् अंचने तोर्मुक मत्ययोभवति । अवनीनिओम् ओमी ओमः अनिहिश्यामनिण ५अनसातत्यगमने
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy