Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
देगे सीपये बस्यतीत्येवंशालः बस्नःगृधुअभिकांक्षायां दिवादिःगृध्यनीत्येवंशीलःगृमाजिYषा। पागल्भ्येस्वादिःधष्णोनीत्येवंशीलः धृष्णुःक्षिपमेरणे क्षिपतीत्येवंशीलःसिमःककारोगुणानपे। पार्थःषाकोकण धानोःशीलेर्थेषाकउकण्इत्येने प्रत्ययाभवंति जल्पभिक्षकुडलुवायःषाकःमत्य योभवति १० जल्पव्यक्तायांगाचि जल्पतीत्येवंशीलःजल्पाक-भिक्षयाज्यायोमि क्षत्तीत्येवंशीलःभिक्षाकः कुदृताडनेवाछेदने कुट्टनीत्येवंशीलःकुदाकःलंरचौर्ये लुर त्येवंशीलः लुराकः वृड्-संभक्ती वृक्षसंवरणे वरनिवारण हणुतेवावरतीत्येवंशालः वाणीतइत्येवंशीलःव राकाषईबर्थः बराकीसांताशंस भिक्षएश्यउपन्ययोभवनि ११ सांताशंसयोश्चसपत्ययांनादाइ पूर्वान् शसुस्तुनाविन्यस्मादातोश्यशालार्थविनापिउःमत्ययोभवति १२ वचपरिभाषणे विवक्षतान विवक्षुः इच्छायामात्मनःसः(वृ०२५०२८ सू०पादत्वं पूर्वस्यहसादिःशेष: वृ२१०१सू०१३ || प्योर्विहसे (१५०१० सू०७) कुहोसमासू०६४चिकार्षतीत्येवंशीलःचिकाए जिपक्षितीत्येवंशीलः जिपृशुःआङ्-पूर्वःशसुस्तुतीशंस्कथने आशंसतीत्येवशीलः आशसुःभिसता||||

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316