Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 290
________________ सा-स्व.|| वंशील मजनिष्णुःउत्पचनीत्येवंशील उत्पचिष्णु-पतूपतनेउसननीत्येवंशील उत्पतिष्ण पटगतोउत्पद्यतेइत्येवं च १४२ INTAI तनात्यवशाल उत्तानपदावा प्रत्यरत्यय र त्यवशाल मासष्ण उन्मायतीत्येवंशीलःउन्मदिष्णु रुचिदीसों सेचतीये|| || प. | वंशीलः रोचिष्णु अप्रपलज्जाया अपत्रपत्तिवा अपत्रपतेइत्येवंशीलः अपत्रपिष्णुः वृतवर्तने वर्तते इ येवंशीलः वार्तष्णुवृधबृद्धबईनेइत्येवंशीलः वाईष्णुःसहनि सहने वेत्येवंशीलः वाईष्णुःस || हनिसहनेवेत्येवंशीलः सोहष्णःचरतीत्येवंशीलः चरिष्णुः प्रविष्णुः मादीसी क्याजनेनिया|| | जिष्णु : इष्णुपत्ययेपरेज्यंनानाजिलोपोभावोवाच्यः ३ कारयतीत्येवंशीलः कारयिष्णुः एतेइष्णु प्रत्ययांता: ग्लाजिस्थाभूम्लाक्षिपच् यजपरिमृज रफ्यःस्नुः४ ग्लैहर्षक्षये ग्लायनीत्येवंशीलः ग्लास्नुः जयतीत्येवंशीलः जिष्णुः भवतीत्येवंशीलः भूष्णु जिची स्त्रीगुणाभावोनाइट् ५क्षेत्र तथा ६ निष्ठनात्येवंशीलः स्थास्नःक्षिक्षये क्षयतीत्येवैशालः क्षिष्णुःपचनात्येवंशाला पक्ष्णुः यजनीत्येवंशीलः यक्ष्णः मृजूपशुको मृजेर्गुणनिमिनेयत्यये परेशाडूच्या ७ परिमार्शत्येवंशी | ५१३ लःपरिमाणुःविष्वस गृथयातिपय विष्लव्यासो वेवेष्त्यैिवंशीलः विष्णुःसी३//

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316